वांछित मन्त्र चुनें

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् । मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥

अंग्रेज़ी लिप्यंतरण

matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum | matsi śardho mārutam matsi devān matsi mahām indram indo madāya ||

पद पाठ

मत्सि॑ । सो॒म॒ । वरु॑णम् । मत्सि॑ । मि॒त्रम् । मत्सि॑ । इन्द्र॑म् । इ॒न्दो॒ इति॑ । प॒व॒मा॒न॒ । विष्णु॑म् । मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । म॒हाम् । इन्द्र॑म् । इ॒न्दो॒ इति॑ । मदा॑य ॥ ९.९०.५

ऋग्वेद » मण्डल:9» सूक्त:90» मन्त्र:5 | अष्टक:7» अध्याय:3» वर्ग:26» मन्त्र:5 | मण्डल:9» अनुवाक:5» मन्त्र:5


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (वरुणं) सबको आच्छादन करने की शक्ति रखनेवाले विद्वान् को आप (मत्सि) तृप्त करें (मित्रं) और स्नेह की शक्ति रखनेवाले विद्वान् को (मत्सि) तृप्त करें। (इन्दो) हे प्रकाशस्वरूप परमात्मन् (पवमान) सबको पवित्र करनेवाले ! परमात्मन् ! (विष्णुं) सब विद्याओं में व्याप्तिशील विद्वान् को और (इन्द्रं) कर्मयोगी को (मत्सि) तुम तृप्त करो (शर्धः) रुद्ररूप जो विद्वानों का गण है, उसे (मत्सि) तृप्त करें, (देवान्) शान्त्यादि दिव्यगुणयुक्त विद्वानों को (मत्सि) तृप्त करें। (इन्दो) हे प्रकाशस्वरूप परमेश्वर ! (महां) सर्वपूज्य आप (मदाय) आनन्द के लिये (इन्द्रं) कर्मयोगी को (मत्सि) तृप्त करें ॥५॥
भावार्थभाषाः - इस मन्त्र में कर्मयोगी के क्रिया कौशल्य की पूर्ति के लिये परमात्मा से प्रार्थना की गई है कि हे परमात्मन् ! आप कर्मयोगी को सब प्रकार से निपुण करिये ॥५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (वरुणं) सर्वाच्छादनशक्तिधारिणं विद्वांसं त्वं (मत्सि) तर्पय अपि च (मित्रं) स्नेहशक्तिमन्तं विद्वांसं (मत्सि) तर्पय, (इन्दो) हे प्रकाशस्वरूपपरमात्मन् ! (विष्णुं) सर्वासु विद्यासु व्याप्तिशीलं विद्वांसम्, किञ्च (इन्द्रं) कर्मयोगिनम्, पवित्रय, (पवमान) हे सर्वपावनपरमात्मन् ! (मरुतं) पूर्वोक्तानां विदुषां समुदायम्, (मत्सि) तर्पय (शर्धः) रुद्ररूपो यो विदुषां गणस्तम्, (मत्सि) तर्पय, (देवान्) शान्त्यादिदिव्यगुणवतो विदुषः (मत्सि) तर्पय, (इन्दो) हे प्रकाशस्वरूपपरमेश्वर ! (इन्द्रं) कर्मयोगिनम्, (महां) नित्यार्चनीयस्त्वं (मदाय) आनन्दाय (मत्सि) तर्पय ॥५॥